कृदन्तरूपाणि - दुर् + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्छषणम्
अनीयर्
दुश्छषणीयः - दुश्छषणीया
ण्वुल्
दुश्छाषकः - दुश्छाषिका
तुमुँन्
दुश्छषितुम्
तव्य
दुश्छषितव्यः - दुश्छषितव्या
तृच्
दुश्छषिता - दुश्छषित्री
ल्यप्
दुश्छष्य
क्तवतुँ
दुश्छषितवान् - दुश्छषितवती
क्त
दुश्छषितः - दुश्छषिता
शतृँ
दुश्छषन् - दुश्छषन्ती
शानच्
दुश्छषमाणः - दुश्छषमाणा
ण्यत्
दुश्छाष्यः - दुश्छाष्या
अच्
दुश्छषः - दुश्छषा
घञ्
दुश्छाषः
क्तिन्
दुश्छष्टिः


सनादि प्रत्ययाः

उपसर्गाः