कृदन्तरूपाणि - निस् + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्छषणम्
अनीयर्
निश्छषणीयः - निश्छषणीया
ण्वुल्
निश्छाषकः - निश्छाषिका
तुमुँन्
निश्छषितुम्
तव्य
निश्छषितव्यः - निश्छषितव्या
तृच्
निश्छषिता - निश्छषित्री
ल्यप्
निश्छष्य
क्तवतुँ
निश्छषितवान् - निश्छषितवती
क्त
निश्छषितः - निश्छषिता
शतृँ
निश्छषन् - निश्छषन्ती
शानच्
निश्छषमाणः - निश्छषमाणा
ण्यत्
निश्छाष्यः - निश्छाष्या
अच्
निश्छषः - निश्छषा
घञ्
निश्छाषः
क्तिन्
निश्छष्टिः


सनादि प्रत्ययाः

उपसर्गाः