कृदन्तरूपाणि - नि + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निच्छषणम्
अनीयर्
निच्छषणीयः - निच्छषणीया
ण्वुल्
निच्छाषकः - निच्छाषिका
तुमुँन्
निच्छषितुम्
तव्य
निच्छषितव्यः - निच्छषितव्या
तृच्
निच्छषिता - निच्छषित्री
ल्यप्
निच्छष्य
क्तवतुँ
निच्छषितवान् - निच्छषितवती
क्त
निच्छषितः - निच्छषिता
शतृँ
निच्छषन् - निच्छषन्ती
शानच्
निच्छषमाणः - निच्छषमाणा
ण्यत्
निच्छाष्यः - निच्छाष्या
अच्
निच्छषः - निच्छषा
घञ्
निच्छाषः
क्तिन्
निच्छष्टिः


सनादि प्रत्ययाः

उपसर्गाः