कृदन्तरूपाणि - अभि + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिच्छषणम्
अनीयर्
अभिच्छषणीयः - अभिच्छषणीया
ण्वुल्
अभिच्छाषकः - अभिच्छाषिका
तुमुँन्
अभिच्छषितुम्
तव्य
अभिच्छषितव्यः - अभिच्छषितव्या
तृच्
अभिच्छषिता - अभिच्छषित्री
ल्यप्
अभिच्छष्य
क्तवतुँ
अभिच्छषितवान् - अभिच्छषितवती
क्त
अभिच्छषितः - अभिच्छषिता
शतृँ
अभिच्छषन् - अभिच्छषन्ती
शानच्
अभिच्छषमाणः - अभिच्छषमाणा
ण्यत्
अभिच्छाष्यः - अभिच्छाष्या
अच्
अभिच्छषः - अभिच्छषा
घञ्
अभिच्छाषः
क्तिन्
अभिच्छष्टिः


सनादि प्रत्ययाः

उपसर्गाः