कृदन्तरूपाणि - सम् + खन् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खननम् / संखननम्
अनीयर्
सङ्खननीयः / संखननीयः - सङ्खननीया / संखननीया
ण्वुल्
सङ्खानकः / संखानकः - सङ्खानिका / संखानिका
तुमुँन्
सङ्खनितुम् / संखनितुम्
तव्य
सङ्खनितव्यः / संखनितव्यः - सङ्खनितव्या / संखनितव्या
तृच्
सङ्खनिता / संखनिता - सङ्खनित्री / संखनित्री
ल्यप्
सङ्खाय / संखाय / सङ्खन्य / संखन्य
क्तवतुँ
सङ्खातवान् / संखातवान् - सङ्खातवती / संखातवती
क्त
सङ्खातः / संखातः - सङ्खाता / संखाता
शतृँ
सङ्खनन् / संखनन् - सङ्खनन्ती / संखनन्ती
शानच्
सङ्खनमानः / संखनमानः - सङ्खनमाना / संखनमाना
क्यप्
सङ्खेयः / संखेयः - सङ्खेया / संखेया
अच्
सङ्खनः / संखनः - सङ्खना - संखना
घञ्
सङ्खानः / संखानः
क्तिन्
सङ्खातिः / संखातिः


सनादि प्रत्ययाः

उपसर्गाः