कृदन्तरूपाणि - दुर् + खन् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खननम्
अनीयर्
दुष्खननीयः - दुष्खननीया
ण्वुल्
दुष्खानकः - दुष्खानिका
तुमुँन्
दुष्खनितुम्
तव्य
दुष्खनितव्यः - दुष्खनितव्या
तृच्
दुष्खनिता - दुष्खनित्री
ल्यप्
दुष्खाय / दुष्खन्य
क्तवतुँ
दुष्खातवान् - दुष्खातवती
क्त
दुष्खातः - दुष्खाता
शतृँ
दुष्खनन् - दुष्खनन्ती
शानच्
दुष्खनमानः - दुष्खनमाना
क्यप्
दुष्खेयः - दुष्खेया
अच्
दुष्खनः - दुष्खना
घञ्
दुष्खानः
क्तिन्
दुष्खातिः


सनादि प्रत्ययाः

उपसर्गाः