कृदन्तरूपाणि - प्र + उत् + खन् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोत्खननम्
अनीयर्
प्रोत्खननीयः - प्रोत्खननीया
ण्वुल्
प्रोत्खानकः - प्रोत्खानिका
तुमुँन्
प्रोत्खनितुम्
तव्य
प्रोत्खनितव्यः - प्रोत्खनितव्या
तृच्
प्रोत्खनिता - प्रोत्खनित्री
ल्यप्
प्रोत्खाय / प्रोत्खन्य
क्तवतुँ
प्रोत्खातवान् - प्रोत्खातवती
क्त
प्रोत्खातः - प्रोत्खाता
शतृँ
प्रोत्खनन् - प्रोत्खनन्ती
शानच्
प्रोत्खनमानः - प्रोत्खनमाना
क्यप्
प्रोत्खेयः - प्रोत्खेया
अच्
प्रोत्खनः - प्रोत्खना
घञ्
प्रोत्खानः
क्तिन्
प्रोत्खातिः


सनादि प्रत्ययाः

उपसर्गाः