कृदन्तरूपाणि - प्र + खन् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रखननम्
अनीयर्
प्रखननीयः - प्रखननीया
ण्वुल्
प्रखानकः - प्रखानिका
तुमुँन्
प्रखनितुम्
तव्य
प्रखनितव्यः - प्रखनितव्या
तृच्
प्रखनिता - प्रखनित्री
ल्यप्
प्रखाय / प्रखन्य
क्तवतुँ
प्रखातवान् - प्रखातवती
क्त
प्रखातः - प्रखाता
शतृँ
प्रखनन् - प्रखनन्ती
शानच्
प्रखनमानः - प्रखनमाना
क्यप्
प्रखेयः - प्रखेया
अच्
प्रखनः - प्रखना
घञ्
प्रखानः
क्तिन्
प्रखातिः


सनादि प्रत्ययाः

उपसर्गाः