कृदन्तरूपाणि - अभि + खन् - खनुँ अवदारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखननम्
अनीयर्
अभिखननीयः - अभिखननीया
ण्वुल्
अभिखानकः - अभिखानिका
तुमुँन्
अभिखनितुम्
तव्य
अभिखनितव्यः - अभिखनितव्या
तृच्
अभिखनिता - अभिखनित्री
ल्यप्
अभिखाय / अभिखन्य
क्तवतुँ
अभिखातवान् - अभिखातवती
क्त
अभिखातः - अभिखाता
शतृँ
अभिखनन् - अभिखनन्ती
शानच्
अभिखनमानः - अभिखनमाना
क्यप्
अभिखेयः - अभिखेया
अच्
अभिखनः - अभिखना
घञ्
अभिखानः
क्तिन्
अभिखातिः


सनादि प्रत्ययाः

उपसर्गाः