कृदन्तरूपाणि - वि + शिष् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशेषणम्
अनीयर्
विशेषणीयः - विशेषणीया
ण्वुल्
विशेषकः - विशेषिका
तुमुँन्
विशेषितुम्
तव्य
विशेषितव्यः - विशेषितव्या
तृच्
विशेषिता - विशेषित्री
ल्यप्
विशिष्य
क्तवतुँ
विशिषितवान् - विशिषितवती
क्त
विशिषितः - विशिषिता
शतृँ
विशेषन् - विशेषन्ती
ण्यत्
विशेष्यः - विशेष्या
घञ्
विशेषः
विशिषः - विशिषा
क्तिन्
विशिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः