कृदन्तरूपाणि - निर् + शिष् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशेषणम् / निश्शेषणम्
अनीयर्
निःशेषणीयः / निश्शेषणीयः - निःशेषणीया / निश्शेषणीया
ण्वुल्
निःशेषकः / निश्शेषकः - निःशेषिका / निश्शेषिका
तुमुँन्
निःशेषितुम् / निश्शेषितुम्
तव्य
निःशेषितव्यः / निश्शेषितव्यः - निःशेषितव्या / निश्शेषितव्या
तृच्
निःशेषिता / निश्शेषिता - निःशेषित्री / निश्शेषित्री
ल्यप्
निःशिष्य / निश्शिष्य
क्तवतुँ
निःशिषितवान् / निश्शिषितवान् - निःशिषितवती / निश्शिषितवती
क्त
निःशिषितः / निश्शिषितः - निःशिषिता / निश्शिषिता
शतृँ
निःशेषन् / निश्शेषन् - निःशेषन्ती / निश्शेषन्ती
ण्यत्
निःशेष्यः / निश्शेष्यः - निःशेष्या / निश्शेष्या
घञ्
निःशेषः / निश्शेषः
निःशिषः / निश्शिषः - निःशिषा / निश्शिषा
क्तिन्
निःशिष्टिः / निश्शिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः