कृदन्तरूपाणि - दुर् + शिष् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशेषणम् / दुश्शेषणम्
अनीयर्
दुःशेषणीयः / दुश्शेषणीयः - दुःशेषणीया / दुश्शेषणीया
ण्वुल्
दुःशेषकः / दुश्शेषकः - दुःशेषिका / दुश्शेषिका
तुमुँन्
दुःशेषितुम् / दुश्शेषितुम्
तव्य
दुःशेषितव्यः / दुश्शेषितव्यः - दुःशेषितव्या / दुश्शेषितव्या
तृच्
दुःशेषिता / दुश्शेषिता - दुःशेषित्री / दुश्शेषित्री
ल्यप्
दुःशिष्य / दुश्शिष्य
क्तवतुँ
दुःशिषितवान् / दुश्शिषितवान् - दुःशिषितवती / दुश्शिषितवती
क्त
दुःशिषितः / दुश्शिषितः - दुःशिषिता / दुश्शिषिता
शतृँ
दुःशेषन् / दुश्शेषन् - दुःशेषन्ती / दुश्शेषन्ती
ण्यत्
दुःशेष्यः / दुश्शेष्यः - दुःशेष्या / दुश्शेष्या
घञ्
दुःशेषः / दुश्शेषः
दुःशिषः / दुश्शिषः - दुःशिषा / दुश्शिषा
क्तिन्
दुःशिष्टिः / दुश्शिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः