कृदन्तरूपाणि - उत् + शिष् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छेषणम् / उच्शेषणम्
अनीयर्
उच्छेषणीयः / उच्शेषणीयः - उच्छेषणीया / उच्शेषणीया
ण्वुल्
उच्छेषकः / उच्शेषकः - उच्छेषिका / उच्शेषिका
तुमुँन्
उच्छेषितुम् / उच्शेषितुम्
तव्य
उच्छेषितव्यः / उच्शेषितव्यः - उच्छेषितव्या / उच्शेषितव्या
तृच्
उच्छेषिता / उच्शेषिता - उच्छेषित्री / उच्शेषित्री
ल्यप्
उच्छिष्य / उच्शिष्य
क्तवतुँ
उच्छिषितवान् / उच्शिषितवान् - उच्छिषितवती / उच्शिषितवती
क्त
उच्छिषितः / उच्शिषितः - उच्छिषिता / उच्शिषिता
शतृँ
उच्छेषन् / उच्शेषन् - उच्छेषन्ती / उच्शेषन्ती
ण्यत्
उच्छेष्यः / उच्शेष्यः - उच्छेष्या / उच्शेष्या
घञ्
उच्छेषः / उच्शेषः
उच्छिषः / उच्शिषः - उच्छिषा / उच्शिषा
क्तिन्
उच्छिष्टिः / उच्शिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः