कृदन्तरूपाणि - परा + शिष् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशेषणम्
अनीयर्
पराशेषणीयः - पराशेषणीया
ण्वुल्
पराशेषकः - पराशेषिका
तुमुँन्
पराशेषितुम्
तव्य
पराशेषितव्यः - पराशेषितव्या
तृच्
पराशेषिता - पराशेषित्री
ल्यप्
पराशिष्य
क्तवतुँ
पराशिषितवान् - पराशिषितवती
क्त
पराशिषितः - पराशिषिता
शतृँ
पराशेषन् - पराशेषन्ती
ण्यत्
पराशेष्यः - पराशेष्या
घञ्
पराशेषः
पराशिषः - पराशिषा
क्तिन्
पराशिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः