कृदन्तरूपाणि - प्र + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवेषणम्
अनीयर्
प्रवेषणीयः - प्रवेषणीया
ण्वुल्
प्रवेषकः - प्रवेषिका
तुमुँन्
प्रवेष्टुम्
तव्य
प्रवेष्टव्यः - प्रवेष्टव्या
तृच्
प्रवेष्टा - प्रवेष्ट्री
ल्यप्
प्रविष्य
क्तवतुँ
प्रविष्टवान् - प्रविष्टवती
क्त
प्रविष्टः - प्रविष्टा
शतृँ
प्रवेविषत् / प्रवेविषद् - प्रवेविषती
शानच्
प्रवेविषाणः - प्रवेविषाणा
ण्यत्
प्रवेष्यः - प्रवेष्या
घञ्
प्रवेषः
प्रविषः - प्रविषा
क्तिन्
प्रविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः