कृदन्तरूपाणि - परा + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेषणम्
अनीयर्
परावेषणीयः - परावेषणीया
ण्वुल्
परावेषकः - परावेषिका
तुमुँन्
परावेष्टुम्
तव्य
परावेष्टव्यः - परावेष्टव्या
तृच्
परावेष्टा - परावेष्ट्री
ल्यप्
पराविष्य
क्तवतुँ
पराविष्टवान् - पराविष्टवती
क्त
पराविष्टः - पराविष्टा
शतृँ
परावेविषत् / परावेविषद् - परावेविषती
शानच्
परावेविषाणः - परावेविषाणा
ण्यत्
परावेष्यः - परावेष्या
घञ्
परावेषः
पराविषः - पराविषा
क्तिन्
पराविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः