कृदन्तरूपाणि - विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेषणम्
अनीयर्
वेषणीयः - वेषणीया
ण्वुल्
वेषकः - वेषिका
तुमुँन्
वेष्टुम्
तव्य
वेष्टव्यः - वेष्टव्या
तृच्
वेष्टा - वेष्ट्री
क्त्वा
विष्ट्वा
क्तवतुँ
विष्टवान् - विष्टवती
क्त
विष्टः - विष्टा
शतृँ
वेविषत् / वेविषद् - वेविषती
शानच्
वेविषाणः - वेविषाणा
ण्यत्
वेष्यः - वेष्या
घञ्
वेषः
विषः - विषा
क्तिन्
विष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः