कृदन्तरूपाणि - अव + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववेषणम्
अनीयर्
अववेषणीयः - अववेषणीया
ण्वुल्
अववेषकः - अववेषिका
तुमुँन्
अववेष्टुम्
तव्य
अववेष्टव्यः - अववेष्टव्या
तृच्
अववेष्टा - अववेष्ट्री
ल्यप्
अवविष्य
क्तवतुँ
अवविष्टवान् - अवविष्टवती
क्त
अवविष्टः - अवविष्टा
शतृँ
अववेविषत् / अववेविषद् - अववेविषती
शानच्
अववेविषाणः - अववेविषाणा
ण्यत्
अववेष्यः - अववेष्या
घञ्
अववेषः
अवविषः - अवविषा
क्तिन्
अवविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः