कृदन्तरूपाणि - प्रति + विष् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेषणम्
अनीयर्
प्रतिवेषणीयः - प्रतिवेषणीया
ण्वुल्
प्रतिवेषकः - प्रतिवेषिका
तुमुँन्
प्रतिवेष्टुम्
तव्य
प्रतिवेष्टव्यः - प्रतिवेष्टव्या
तृच्
प्रतिवेष्टा - प्रतिवेष्ट्री
ल्यप्
प्रतिविष्य
क्तवतुँ
प्रतिविष्टवान् - प्रतिविष्टवती
क्त
प्रतिविष्टः - प्रतिविष्टा
शतृँ
प्रतिवेविषत् / प्रतिवेविषद् - प्रतिवेविषती
शानच्
प्रतिवेविषाणः - प्रतिवेविषाणा
ण्यत्
प्रतिवेष्यः - प्रतिवेष्या
घञ्
प्रतिवेषः
प्रतिविषः - प्रतिविषा
क्तिन्
प्रतिविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः