कृदन्तरूपाणि - प्र + वर्च् + यङ् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवावर्चनम्
अनीयर्
प्रवावर्चनीयः - प्रवावर्चनीया
ण्वुल्
प्रवावर्चकः - प्रवावर्चिका
तुमुँन्
प्रवावर्चितुम्
तव्य
प्रवावर्चितव्यः - प्रवावर्चितव्या
तृच्
प्रवावर्चिता - प्रवावर्चित्री
ल्यप्
प्रवावर्च्य
क्तवतुँ
प्रवावर्चितवान् - प्रवावर्चितवती
क्त
प्रवावर्चितः - प्रवावर्चिता
शानच्
प्रवावर्च्यमानः - प्रवावर्च्यमाना
यत्
प्रवावर्च्यः - प्रवावर्च्या
घञ्
प्रवावर्चः
प्रवावर्चा


सनादि प्रत्ययाः

उपसर्गाः