कृदन्तरूपाणि - प्र + वर्च् + णिच्+सन् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवर्चयिषणम्
अनीयर्
प्रविवर्चयिषणीयः - प्रविवर्चयिषणीया
ण्वुल्
प्रविवर्चयिषकः - प्रविवर्चयिषिका
तुमुँन्
प्रविवर्चयिषितुम्
तव्य
प्रविवर्चयिषितव्यः - प्रविवर्चयिषितव्या
तृच्
प्रविवर्चयिषिता - प्रविवर्चयिषित्री
ल्यप्
प्रविवर्चयिष्य
क्तवतुँ
प्रविवर्चयिषितवान् - प्रविवर्चयिषितवती
क्त
प्रविवर्चयिषितः - प्रविवर्चयिषिता
शतृँ
प्रविवर्चयिषन् - प्रविवर्चयिषन्ती
शानच्
प्रविवर्चयिषमाणः - प्रविवर्चयिषमाणा
यत्
प्रविवर्चयिष्यः - प्रविवर्चयिष्या
अच्
प्रविवर्चयिषः - प्रविवर्चयिषा
घञ्
प्रविवर्चयिषः
प्रविवर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः