कृदन्तरूपाणि - प्र + वर्च् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवर्चनम्
अनीयर्
प्रवर्चनीयः - प्रवर्चनीया
ण्वुल्
प्रवर्चकः - प्रवर्चिका
तुमुँन्
प्रवर्चितुम्
तव्य
प्रवर्चितव्यः - प्रवर्चितव्या
तृच्
प्रवर्चिता - प्रवर्चित्री
ल्यप्
प्रवर्च्य
क्तवतुँ
प्रवर्चितवान् - प्रवर्चितवती
क्त
प्रवर्चितः - प्रवर्चिता
शानच्
प्रवर्चमानः - प्रवर्चमाना
ण्यत्
प्रवर्च्यः - प्रवर्च्या
अच्
प्रवर्चः - प्रवर्चा
घञ्
प्रवर्चः
प्रवर्चा


सनादि प्रत्ययाः

उपसर्गाः