कृदन्तरूपाणि - प्र + वर्च् + सन् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवर्चिषणम्
अनीयर्
प्रविवर्चिषणीयः - प्रविवर्चिषणीया
ण्वुल्
प्रविवर्चिषकः - प्रविवर्चिषिका
तुमुँन्
प्रविवर्चिषितुम्
तव्य
प्रविवर्चिषितव्यः - प्रविवर्चिषितव्या
तृच्
प्रविवर्चिषिता - प्रविवर्चिषित्री
ल्यप्
प्रविवर्चिष्य
क्तवतुँ
प्रविवर्चिषितवान् - प्रविवर्चिषितवती
क्त
प्रविवर्चिषितः - प्रविवर्चिषिता
शानच्
प्रविवर्चिषमाणः - प्रविवर्चिषमाणा
यत्
प्रविवर्चिष्यः - प्रविवर्चिष्या
अच्
प्रविवर्चिषः - प्रविवर्चिषा
घञ्
प्रविवर्चिषः
प्रविवर्चिषा


सनादि प्रत्ययाः

उपसर्गाः