कृदन्तरूपाणि - दुस् + वर्च् + यङ् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वावर्चनम्
अनीयर्
दुर्वावर्चनीयः - दुर्वावर्चनीया
ण्वुल्
दुर्वावर्चकः - दुर्वावर्चिका
तुमुँन्
दुर्वावर्चितुम्
तव्य
दुर्वावर्चितव्यः - दुर्वावर्चितव्या
तृच्
दुर्वावर्चिता - दुर्वावर्चित्री
ल्यप्
दुर्वावर्च्य
क्तवतुँ
दुर्वावर्चितवान् - दुर्वावर्चितवती
क्त
दुर्वावर्चितः - दुर्वावर्चिता
शानच्
दुर्वावर्च्यमानः - दुर्वावर्च्यमाना
यत्
दुर्वावर्च्यः - दुर्वावर्च्या
घञ्
दुर्वावर्चः
दुर्वावर्चा


सनादि प्रत्ययाः

उपसर्गाः