कृदन्तरूपाणि - प्र + रेट् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररेटनम्
अनीयर्
प्ररेटनीयः - प्ररेटनीया
ण्वुल्
प्ररेटकः - प्ररेटिका
तुमुँन्
प्ररेटितुम्
तव्य
प्ररेटितव्यः - प्ररेटितव्या
तृच्
प्ररेटिता - प्ररेटित्री
ल्यप्
प्ररेट्य
क्तवतुँ
प्ररेटितवान् - प्ररेटितवती
क्त
प्ररेटितः - प्ररेटिता
शतृँ
प्ररेटन् - प्ररेटन्ती
शानच्
प्ररेटमानः - प्ररेटमाना
ण्यत्
प्ररेट्यः - प्ररेट्या
अच्
प्ररेटः - प्ररेटा
घञ्
प्ररेटः
प्ररेटा


सनादि प्रत्ययाः

उपसर्गाः