कृदन्तरूपाणि - निर् + रेट् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरेटनम्
अनीयर्
नीरेटनीयः - नीरेटनीया
ण्वुल्
नीरेटकः - नीरेटिका
तुमुँन्
नीरेटितुम्
तव्य
नीरेटितव्यः - नीरेटितव्या
तृच्
नीरेटिता - नीरेटित्री
ल्यप्
नीरेट्य
क्तवतुँ
नीरेटितवान् - नीरेटितवती
क्त
नीरेटितः - नीरेटिता
शतृँ
नीरेटन् - नीरेटन्ती
शानच्
नीरेटमानः - नीरेटमाना
ण्यत्
नीरेट्यः - नीरेट्या
अच्
नीरेटः - नीरेटा
घञ्
नीरेटः
नीरेटा


सनादि प्रत्ययाः

उपसर्गाः