कृदन्तरूपाणि - आङ् + रेट् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरेटनम्
अनीयर्
आरेटनीयः - आरेटनीया
ण्वुल्
आरेटकः - आरेटिका
तुमुँन्
आरेटितुम्
तव्य
आरेटितव्यः - आरेटितव्या
तृच्
आरेटिता - आरेटित्री
ल्यप्
आरेट्य
क्तवतुँ
आरेटितवान् - आरेटितवती
क्त
आरेटितः - आरेटिता
शतृँ
आरेटन् - आरेटन्ती
शानच्
आरेटमानः - आरेटमाना
ण्यत्
आरेट्यः - आरेट्या
अच्
आरेटः - आरेटा
घञ्
आरेटः
आरेटा


सनादि प्रत्ययाः

उपसर्गाः