कृदन्तरूपाणि - प्रति + रेट् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरेटनम्
अनीयर्
प्रतिरेटनीयः - प्रतिरेटनीया
ण्वुल्
प्रतिरेटकः - प्रतिरेटिका
तुमुँन्
प्रतिरेटितुम्
तव्य
प्रतिरेटितव्यः - प्रतिरेटितव्या
तृच्
प्रतिरेटिता - प्रतिरेटित्री
ल्यप्
प्रतिरेट्य
क्तवतुँ
प्रतिरेटितवान् - प्रतिरेटितवती
क्त
प्रतिरेटितः - प्रतिरेटिता
शतृँ
प्रतिरेटन् - प्रतिरेटन्ती
शानच्
प्रतिरेटमानः - प्रतिरेटमाना
ण्यत्
प्रतिरेट्यः - प्रतिरेट्या
अच्
प्रतिरेटः - प्रतिरेटा
घञ्
प्रतिरेटः
प्रतिरेटा


सनादि प्रत्ययाः

उपसर्गाः