कृदन्तरूपाणि - अधि + रेट् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरेटनम्
अनीयर्
अधिरेटनीयः - अधिरेटनीया
ण्वुल्
अधिरेटकः - अधिरेटिका
तुमुँन्
अधिरेटितुम्
तव्य
अधिरेटितव्यः - अधिरेटितव्या
तृच्
अधिरेटिता - अधिरेटित्री
ल्यप्
अधिरेट्य
क्तवतुँ
अधिरेटितवान् - अधिरेटितवती
क्त
अधिरेटितः - अधिरेटिता
शतृँ
अधिरेटन् - अधिरेटन्ती
शानच्
अधिरेटमानः - अधिरेटमाना
ण्यत्
अधिरेट्यः - अधिरेट्या
अच्
अधिरेटः - अधिरेटा
घञ्
अधिरेटः
अधिरेटा


सनादि प्रत्ययाः

उपसर्गाः