कृदन्तरूपाणि - प्र + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रध्राघणम्
अनीयर्
प्रध्राघणीयः - प्रध्राघणीया
ण्वुल्
प्रध्राघकः - प्रध्राघिका
तुमुँन्
प्रध्राघयितुम्
तव्य
प्रध्राघयितव्यः - प्रध्राघयितव्या
तृच्
प्रध्राघयिता - प्रध्राघयित्री
ल्यप्
प्रध्राघ्य
क्तवतुँ
प्रध्राघितवान् - प्रध्राघितवती
क्त
प्रध्राघितः - प्रध्राघिता
शतृँ
प्रध्राघयन् - प्रध्राघयन्ती
शानच्
प्रध्राघयमाणः - प्रध्राघयमाणा
यत्
प्रध्राघ्यः - प्रध्राघ्या
अच्
प्रध्राघः - प्रध्राघा
युच्
प्रध्राघणा


सनादि प्रत्ययाः

उपसर्गाः