कृदन्तरूपाणि - अति + ध्राघ् + णिच् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिध्राघणम्
अनीयर्
अतिध्राघणीयः - अतिध्राघणीया
ण्वुल्
अतिध्राघकः - अतिध्राघिका
तुमुँन्
अतिध्राघयितुम्
तव्य
अतिध्राघयितव्यः - अतिध्राघयितव्या
तृच्
अतिध्राघयिता - अतिध्राघयित्री
ल्यप्
अतिध्राघ्य
क्तवतुँ
अतिध्राघितवान् - अतिध्राघितवती
क्त
अतिध्राघितः - अतिध्राघिता
शतृँ
अतिध्राघयन् - अतिध्राघयन्ती
शानच्
अतिध्राघयमाणः - अतिध्राघयमाणा
यत्
अतिध्राघ्यः - अतिध्राघ्या
अच्
अतिध्राघः - अतिध्राघा
युच्
अतिध्राघणा


सनादि प्रत्ययाः

उपसर्गाः