कृदन्तरूपाणि - प्र + ध्राघ् + यङ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदाध्राघणम्
अनीयर्
प्रदाध्राघणीयः - प्रदाध्राघणीया
ण्वुल्
प्रदाध्राघकः - प्रदाध्राघिका
तुमुँन्
प्रदाध्राघितुम्
तव्य
प्रदाध्राघितव्यः - प्रदाध्राघितव्या
तृच्
प्रदाध्राघिता - प्रदाध्राघित्री
ल्यप्
प्रदाध्राघ्य
क्तवतुँ
प्रदाध्राघितवान् - प्रदाध्राघितवती
क्त
प्रदाध्राघितः - प्रदाध्राघिता
शानच्
प्रदाध्राघ्यमाणः - प्रदाध्राघ्यमाणा
यत्
प्रदाध्राघ्यः - प्रदाध्राघ्या
घञ्
प्रदाध्राघः
प्रदाध्राघा


सनादि प्रत्ययाः

उपसर्गाः