कृदन्तरूपाणि - प्र + ध्राघ् + णिच्+सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिध्राघयिषणम्
अनीयर्
प्रदिध्राघयिषणीयः - प्रदिध्राघयिषणीया
ण्वुल्
प्रदिध्राघयिषकः - प्रदिध्राघयिषिका
तुमुँन्
प्रदिध्राघयिषितुम्
तव्य
प्रदिध्राघयिषितव्यः - प्रदिध्राघयिषितव्या
तृच्
प्रदिध्राघयिषिता - प्रदिध्राघयिषित्री
ल्यप्
प्रदिध्राघयिष्य
क्तवतुँ
प्रदिध्राघयिषितवान् - प्रदिध्राघयिषितवती
क्त
प्रदिध्राघयिषितः - प्रदिध्राघयिषिता
शतृँ
प्रदिध्राघयिषन् - प्रदिध्राघयिषन्ती
शानच्
प्रदिध्राघयिषमाणः - प्रदिध्राघयिषमाणा
यत्
प्रदिध्राघयिष्यः - प्रदिध्राघयिष्या
अच्
प्रदिध्राघयिषः - प्रदिध्राघयिषा
घञ्
प्रदिध्राघयिषः
प्रदिध्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः