कृदन्तरूपाणि - प्र + ध्राघ् + सन् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिध्राघिषणम्
अनीयर्
प्रदिध्राघिषणीयः - प्रदिध्राघिषणीया
ण्वुल्
प्रदिध्राघिषकः - प्रदिध्राघिषिका
तुमुँन्
प्रदिध्राघिषितुम्
तव्य
प्रदिध्राघिषितव्यः - प्रदिध्राघिषितव्या
तृच्
प्रदिध्राघिषिता - प्रदिध्राघिषित्री
ल्यप्
प्रदिध्राघिष्य
क्तवतुँ
प्रदिध्राघिषितवान् - प्रदिध्राघिषितवती
क्त
प्रदिध्राघिषितः - प्रदिध्राघिषिता
शानच्
प्रदिध्राघिषमाणः - प्रदिध्राघिषमाणा
यत्
प्रदिध्राघिष्यः - प्रदिध्राघिष्या
अच्
प्रदिध्राघिषः - प्रदिध्राघिषा
घञ्
प्रदिध्राघिषः
प्रदिध्राघिषा


सनादि प्रत्ययाः

उपसर्गाः