कृदन्तरूपाणि - प्र + टिक् + सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रटिटिकिषणम् / प्रटिटेकिषणम्
अनीयर्
प्रटिटिकिषणीयः / प्रटिटेकिषणीयः - प्रटिटिकिषणीया / प्रटिटेकिषणीया
ण्वुल्
प्रटिटिकिषकः / प्रटिटेकिषकः - प्रटिटिकिषिका / प्रटिटेकिषिका
तुमुँन्
प्रटिटिकिषितुम् / प्रटिटेकिषितुम्
तव्य
प्रटिटिकिषितव्यः / प्रटिटेकिषितव्यः - प्रटिटिकिषितव्या / प्रटिटेकिषितव्या
तृच्
प्रटिटिकिषिता / प्रटिटेकिषिता - प्रटिटिकिषित्री / प्रटिटेकिषित्री
ल्यप्
प्रटिटिकिष्य / प्रटिटेकिष्य
क्तवतुँ
प्रटिटिकिषितवान् / प्रटिटेकिषितवान् - प्रटिटिकिषितवती / प्रटिटेकिषितवती
क्त
प्रटिटिकिषितः / प्रटिटेकिषितः - प्रटिटिकिषिता / प्रटिटेकिषिता
शानच्
प्रटिटिकिषमाणः / प्रटिटेकिषमाणः - प्रटिटिकिषमाणा / प्रटिटेकिषमाणा
यत्
प्रटिटिकिष्यः / प्रटिटेकिष्यः - प्रटिटिकिष्या / प्रटिटेकिष्या
अच्
प्रटिटिकिषः / प्रटिटेकिषः - प्रटिटिकिषा - प्रटिटेकिषा
घञ्
प्रटिटिकिषः / प्रटिटेकिषः
प्रटिटिकिषा / प्रटिटेकिषा


सनादि प्रत्ययाः

उपसर्गाः