कृदन्तरूपाणि - प्र + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रटेकनम्
अनीयर्
प्रटेकनीयः - प्रटेकनीया
ण्वुल्
प्रटेककः - प्रटेकिका
तुमुँन्
प्रटेकितुम्
तव्य
प्रटेकितव्यः - प्रटेकितव्या
तृच्
प्रटेकिता - प्रटेकित्री
ल्यप्
प्रटिक्य
क्तवतुँ
प्रटिकितवान् - प्रटिकितवती
क्त
प्रटिकितः - प्रटिकिता
शानच्
प्रटेकमानः - प्रटेकमाना
ण्यत्
प्रटेक्यः - प्रटेक्या
घञ्
प्रटेकः
प्रटिकः - प्रटिका
क्तिन्
प्रटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः