कृदन्तरूपाणि - प्र + टिक् + णिच् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रटेकनम्
अनीयर्
प्रटेकनीयः - प्रटेकनीया
ण्वुल्
प्रटेककः - प्रटेकिका
तुमुँन्
प्रटेकयितुम्
तव्य
प्रटेकयितव्यः - प्रटेकयितव्या
तृच्
प्रटेकयिता - प्रटेकयित्री
ल्यप्
प्रटेक्य
क्तवतुँ
प्रटेकितवान् - प्रटेकितवती
क्त
प्रटेकितः - प्रटेकिता
शतृँ
प्रटेकयन् - प्रटेकयन्ती
शानच्
प्रटेकयमानः - प्रटेकयमाना
यत्
प्रटेक्यः - प्रटेक्या
अच्
प्रटेकः - प्रटेका
युच्
प्रटेकना


सनादि प्रत्ययाः

उपसर्गाः