कृदन्तरूपाणि - अव + टिक् + णिच् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवटेकनम्
अनीयर्
अवटेकनीयः - अवटेकनीया
ण्वुल्
अवटेककः - अवटेकिका
तुमुँन्
अवटेकयितुम्
तव्य
अवटेकयितव्यः - अवटेकयितव्या
तृच्
अवटेकयिता - अवटेकयित्री
ल्यप्
अवटेक्य
क्तवतुँ
अवटेकितवान् - अवटेकितवती
क्त
अवटेकितः - अवटेकिता
शतृँ
अवटेकयन् - अवटेकयन्ती
शानच्
अवटेकयमानः - अवटेकयमाना
यत्
अवटेक्यः - अवटेक्या
अच्
अवटेकः - अवटेका
युच्
अवटेकना


सनादि प्रत्ययाः

उपसर्गाः