कृदन्तरूपाणि - अव + टिक् + यङ्लुक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवटेटेकनम्
अनीयर्
अवटेटेकनीयः - अवटेटेकनीया
ण्वुल्
अवटेटेककः - अवटेटेकिका
तुमुँन्
अवटेटेकितुम्
तव्य
अवटेटेकितव्यः - अवटेटेकितव्या
तृच्
अवटेटेकिता - अवटेटेकित्री
ल्यप्
अवटेटिक्य
क्तवतुँ
अवटेटिकितवान् - अवटेटिकितवती
क्त
अवटेटिकितः - अवटेटिकिता
शतृँ
अवटेटिकन् - अवटेटिकती
ण्यत्
अवटेटेक्यः - अवटेटेक्या
घञ्
अवटेटेकः
अवटेटिकः - अवटेटिका
अवटेटेका


सनादि प्रत्ययाः

उपसर्गाः