कृदन्तरूपाणि - अव + टिक् + सन् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवटिटिकिषणम् / अवटिटेकिषणम्
अनीयर्
अवटिटिकिषणीयः / अवटिटेकिषणीयः - अवटिटिकिषणीया / अवटिटेकिषणीया
ण्वुल्
अवटिटिकिषकः / अवटिटेकिषकः - अवटिटिकिषिका / अवटिटेकिषिका
तुमुँन्
अवटिटिकिषितुम् / अवटिटेकिषितुम्
तव्य
अवटिटिकिषितव्यः / अवटिटेकिषितव्यः - अवटिटिकिषितव्या / अवटिटेकिषितव्या
तृच्
अवटिटिकिषिता / अवटिटेकिषिता - अवटिटिकिषित्री / अवटिटेकिषित्री
ल्यप्
अवटिटिकिष्य / अवटिटेकिष्य
क्तवतुँ
अवटिटिकिषितवान् / अवटिटेकिषितवान् - अवटिटिकिषितवती / अवटिटेकिषितवती
क्त
अवटिटिकिषितः / अवटिटेकिषितः - अवटिटिकिषिता / अवटिटेकिषिता
शानच्
अवटिटिकिषमाणः / अवटिटेकिषमाणः - अवटिटिकिषमाणा / अवटिटेकिषमाणा
यत्
अवटिटिकिष्यः / अवटिटेकिष्यः - अवटिटिकिष्या / अवटिटेकिष्या
अच्
अवटिटिकिषः / अवटिटेकिषः - अवटिटिकिषा - अवटिटेकिषा
घञ्
अवटिटिकिषः / अवटिटेकिषः
अवटिटिकिषा / अवटिटेकिषा


सनादि प्रत्ययाः

उपसर्गाः