कृदन्तरूपाणि - अव + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवटेकनम्
अनीयर्
अवटेकनीयः - अवटेकनीया
ण्वुल्
अवटेककः - अवटेकिका
तुमुँन्
अवटेकितुम्
तव्य
अवटेकितव्यः - अवटेकितव्या
तृच्
अवटेकिता - अवटेकित्री
ल्यप्
अवटिक्य
क्तवतुँ
अवटिकितवान् - अवटिकितवती
क्त
अवटिकितः - अवटिकिता
शानच्
अवटेकमानः - अवटेकमाना
ण्यत्
अवटेक्यः - अवटेक्या
घञ्
अवटेकः
अवटिकः - अवटिका
क्तिन्
अवटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः