कृदन्तरूपाणि - प्र + टिक् + यङ्लुक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रटेटेकनम्
अनीयर्
प्रटेटेकनीयः - प्रटेटेकनीया
ण्वुल्
प्रटेटेककः - प्रटेटेकिका
तुमुँन्
प्रटेटेकितुम्
तव्य
प्रटेटेकितव्यः - प्रटेटेकितव्या
तृच्
प्रटेटेकिता - प्रटेटेकित्री
ल्यप्
प्रटेटिक्य
क्तवतुँ
प्रटेटिकितवान् - प्रटेटिकितवती
क्त
प्रटेटिकितः - प्रटेटिकिता
शतृँ
प्रटेटिकन् - प्रटेटिकती
ण्यत्
प्रटेटेक्यः - प्रटेटेक्या
घञ्
प्रटेटेकः
प्रटेटिकः - प्रटेटिका
प्रटेटेका


सनादि प्रत्ययाः

उपसर्गाः