कृदन्तरूपाणि - प्र + च्युत् + यङ्लुक् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचोच्योतनम्
अनीयर्
प्रचोच्योतनीयः - प्रचोच्योतनीया
ण्वुल्
प्रचोच्योतकः - प्रचोच्योतिका
तुमुँन्
प्रचोच्योतितुम्
तव्य
प्रचोच्योतितव्यः - प्रचोच्योतितव्या
तृच्
प्रचोच्योतिता - प्रचोच्योतित्री
ल्यप्
प्रचोच्युत्य
क्तवतुँ
प्रचोच्योतितवान् / प्रचोच्युतितवान् - प्रचोच्योतितवती / प्रचोच्युतितवती
क्त
प्रचोच्योतितः / प्रचोच्युतितः - प्रचोच्योतिता / प्रचोच्युतिता
शतृँ
प्रचोच्युतन् - प्रचोच्युतती
ण्यत्
प्रचोच्योत्यः - प्रचोच्योत्या
घञ्
प्रचोच्योतः
प्रचोच्युतः - प्रचोच्युता
प्रचोच्योता


सनादि प्रत्ययाः

उपसर्गाः