कृदन्तरूपाणि - अपि + च्युत् + यङ्लुक् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचोच्योतनम्
अनीयर्
अपिचोच्योतनीयः - अपिचोच्योतनीया
ण्वुल्
अपिचोच्योतकः - अपिचोच्योतिका
तुमुँन्
अपिचोच्योतितुम्
तव्य
अपिचोच्योतितव्यः - अपिचोच्योतितव्या
तृच्
अपिचोच्योतिता - अपिचोच्योतित्री
ल्यप्
अपिचोच्युत्य
क्तवतुँ
अपिचोच्योतितवान् / अपिचोच्युतितवान् - अपिचोच्योतितवती / अपिचोच्युतितवती
क्त
अपिचोच्योतितः / अपिचोच्युतितः - अपिचोच्योतिता / अपिचोच्युतिता
शतृँ
अपिचोच्युतन् - अपिचोच्युतती
ण्यत्
अपिचोच्योत्यः - अपिचोच्योत्या
घञ्
अपिचोच्योतः
अपिचोच्युतः - अपिचोच्युता
अपिचोच्योता


सनादि प्रत्ययाः

उपसर्गाः