कृदन्तरूपाणि - अपि + च्युत् + णिच् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिच्योतनम्
अनीयर्
अपिच्योतनीयः - अपिच्योतनीया
ण्वुल्
अपिच्योतकः - अपिच्योतिका
तुमुँन्
अपिच्योतयितुम्
तव्य
अपिच्योतयितव्यः - अपिच्योतयितव्या
तृच्
अपिच्योतयिता - अपिच्योतयित्री
ल्यप्
अपिच्योत्य
क्तवतुँ
अपिच्योतितवान् - अपिच्योतितवती
क्त
अपिच्योतितः - अपिच्योतिता
शतृँ
अपिच्योतयन् - अपिच्योतयन्ती
शानच्
अपिच्योतयमानः - अपिच्योतयमाना
यत्
अपिच्योत्यः - अपिच्योत्या
अच्
अपिच्योतः - अपिच्योता
युच्
अपिच्योतना


सनादि प्रत्ययाः

उपसर्गाः