कृदन्तरूपाणि - प्र + च्युत् + णिच् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रच्योतनम्
अनीयर्
प्रच्योतनीयः - प्रच्योतनीया
ण्वुल्
प्रच्योतकः - प्रच्योतिका
तुमुँन्
प्रच्योतयितुम्
तव्य
प्रच्योतयितव्यः - प्रच्योतयितव्या
तृच्
प्रच्योतयिता - प्रच्योतयित्री
ल्यप्
प्रच्योत्य
क्तवतुँ
प्रच्योतितवान् - प्रच्योतितवती
क्त
प्रच्योतितः - प्रच्योतिता
शतृँ
प्रच्योतयन् - प्रच्योतयन्ती
शानच्
प्रच्योतयमानः - प्रच्योतयमाना
यत्
प्रच्योत्यः - प्रच्योत्या
अच्
प्रच्योतः - प्रच्योता
युच्
प्रच्योतना


सनादि प्रत्ययाः

उपसर्गाः