कृदन्तरूपाणि - प्र + च्युत् + यङ् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचोच्युतनम्
अनीयर्
प्रचोच्युतनीयः - प्रचोच्युतनीया
ण्वुल्
प्रचोच्युतकः - प्रचोच्युतिका
तुमुँन्
प्रचोच्युतितुम्
तव्य
प्रचोच्युतितव्यः - प्रचोच्युतितव्या
तृच्
प्रचोच्युतिता - प्रचोच्युतित्री
ल्यप्
प्रचोच्युत्य
क्तवतुँ
प्रचोच्युतितवान् - प्रचोच्युतितवती
क्त
प्रचोच्युतितः - प्रचोच्युतिता
शानच्
प्रचोच्युत्यमानः - प्रचोच्युत्यमाना
यत्
प्रचोच्युत्यः - प्रचोच्युत्या
घञ्
प्रचोच्युतः
प्रचोच्युता


सनादि प्रत्ययाः

उपसर्गाः