कृदन्तरूपाणि - अपि + च्युत् + णिच्+सन् - च्युतिँर् आसेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचुच्योतयिषणम्
अनीयर्
अपिचुच्योतयिषणीयः - अपिचुच्योतयिषणीया
ण्वुल्
अपिचुच्योतयिषकः - अपिचुच्योतयिषिका
तुमुँन्
अपिचुच्योतयिषितुम्
तव्य
अपिचुच्योतयिषितव्यः - अपिचुच्योतयिषितव्या
तृच्
अपिचुच्योतयिषिता - अपिचुच्योतयिषित्री
ल्यप्
अपिचुच्योतयिष्य
क्तवतुँ
अपिचुच्योतयिषितवान् - अपिचुच्योतयिषितवती
क्त
अपिचुच्योतयिषितः - अपिचुच्योतयिषिता
शतृँ
अपिचुच्योतयिषन् - अपिचुच्योतयिषन्ती
शानच्
अपिचुच्योतयिषमाणः - अपिचुच्योतयिषमाणा
यत्
अपिचुच्योतयिष्यः - अपिचुच्योतयिष्या
अच्
अपिचुच्योतयिषः - अपिचुच्योतयिषा
घञ्
अपिचुच्योतयिषः
अपिचुच्योतयिषा


सनादि प्रत्ययाः

उपसर्गाः