कृदन्तरूपाणि - प्र + अड् - अडँ उद्यमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राडनम्
अनीयर्
प्राडनीयः - प्राडनीया
ण्वुल्
प्राडकः - प्राडिका
तुमुँन्
प्राडितुम्
तव्य
प्राडितव्यः - प्राडितव्या
तृच्
प्राडिता - प्राडित्री
ल्यप्
प्राड्य
क्तवतुँ
प्राडितवान् - प्राडितवती
क्त
प्राडितः - प्राडिता
शतृँ
प्राडन् - प्राडन्ती
ण्यत्
प्राड्यः - प्राड्या
अच्
प्राडः - प्राडा
घञ्
प्राडः
क्तिन्
प्राट्टिः


सनादि प्रत्ययाः

उपसर्गाः