कृदन्तरूपाणि - अधि + अड् - अडँ उद्यमे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यडनम्
अनीयर्
अध्यडनीयः - अध्यडनीया
ण्वुल्
अध्याडकः - अध्याडिका
तुमुँन्
अध्यडितुम्
तव्य
अध्यडितव्यः - अध्यडितव्या
तृच्
अध्यडिता - अध्यडित्री
ल्यप्
अध्यड्य
क्तवतुँ
अध्यडितवान् - अध्यडितवती
क्त
अध्यडितः - अध्यडिता
शतृँ
अध्यडन् - अध्यडन्ती
ण्यत्
अध्याड्यः - अध्याड्या
अच्
अध्यडः - अध्यडा
घञ्
अध्याडः
क्तिन्
अध्यट्टिः


सनादि प्रत्ययाः

उपसर्गाः